Thursday, October 20, 2011

Nirvan Samadhi

Nirvan Samadh


निर्वाण समाध॥
nirvāṇ samādh||

ॐ गुरु जी सतगुरु खोजो मन कर चंगा इस विधि रहना उत्तम संगा।
सहजे संगम आवे हाथ श्री गुरु उवाच निर्वाण समाध॥
om guru jī sataguru khojo man kara cangā isa vidhi rahanā uttam sangā|
sahaje saṁgam āve hātha śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी कंचन काया ज्ञान रतन सतगुरु खोजो लाख यतन।
हस्ती मनु राखो डाट श्री गुरु उवाच निर्वाण समाध॥
om guru jī kancana kāyā jñāna ratana sataguru khojo lākh yatan|
hastī manuā rākho ḍāṭa śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी बोलन चालन बहु जंजाला गुरु वचनी-वचनी योग रसाला।
नियम धर्म दो राखो पास श्री गुरु उवाच निर्वाण समाध॥
om guru jī bolan cālan bahu janjālā guru vacanī-vacanī yog rasālā|
niyama dharma do rākho pās śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी निरे निरंतर सिद्धों का वासा इच्छा भोजन परम निवासा।
काम क्रोध अहंकार निवार श्री गुरु उवाच निर्वाण समाध॥
om guru jī nire niraṁtar siddhoṁ kā vāsā icchā bhojana param nivāsā|
kāma krodha ahaṁkār nivāra śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी पहिले छोड़ो वाद विवाद पीछे छोड़ो जिभ्या का स्वाद।
त्यागो हर्ष और विषाद श्री गुरु उवाच निर्वाण समाध॥
om guru jī pahile choṛo vāda vivāda pīche choṛo jibhyā kā svād|
tyāgo harṣ aur viṣād śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी आलस निद्रा छींक जंभा तृष्णा डायन बन जग को खा।
आकुल व्याकुल बहु जंजाल श्री गुरु उवाच निर्वाण समाध॥
om guru jī ālas nidrā chīṁka jaṁbhāī tṛṣṇā ḍāyana bana jaga ko khāī|
ākul vyākul bahu janjāl śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी आलस तोड़ो निद्रा छोड़ो गुरु चरण में इच्छा जोड़ो।
जिह्वा इंद्री राखो डाट श्री गुरु उवाच निर्वाण समाध॥
om guru jī ālas toṛo nidrā choṛo guru caraṇ me icchā joṛo|
jihvā iṁdrī rākho ḍāṭa śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी योग दामोदर भगवा करो ज्योतिनाथ का दर्शन करो।
जत सत दो राखो पास श्री गुरु उवाच निर्वाण समाध॥
om guru jī yoga dāmodar bhagavā karo jyotināth kā darśan karo|
jat sat do rākho pās śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी अगम अगोचर कंठीबंध द्वादस वायु खेले चौसठ फंद।
अगम पुजारी खांडे की धार श्री गुरु उवाच निर्वाण समाध॥
om guru jī agam agocar kanṭhībandha dvādasa vāyu khele causaṭh phanda|
agam pujārī khānḍe kī dhāra śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी डेरे डूंगरे चढ़ नहीं मारना राजे द्वारे पर पग नहीं धरना
छोड़ो राजा रंग की आस श्री गुरु उवाच निर्वाण समाध॥
om guru jī ḍere ḍūṁgare caṛha nahīṁ māranā rāje dvāre para paga nahīṁ dharanā
choṛo rājā raṁga kī āsa śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी जड़ी बूटी की बहु विस्तारा परम जोत का अंत न पारा।
जड़ी बूटी से कारज सरे वैद्य धवंतरी काहे को मरे॥
om guru jī jaṛī būṭī kī bahu vistārā param jota kā ant na pārā|
jaṛī būṭī se kāraj sare vaidya dhavantarī kāhe ko mare||

जड़ी बूटी सोचो मत को पहले रांड वैद्य की हो।
जड़ी बूटी वैद्यों की आस श्री गुरु उवाच निर्वाण समाध॥
jaṛī būṭī soco mat koī pahale rāṁḍa vaidya kī hoī|
jaṛī būṭī vaidyoṁ kī āsa śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी वेद शास्त्र को बहु विस्तारा परम जोत का अंत न पारा।
पढ़े-लिखे से अमर होय ब्रह्मा परले काहे को होय।
वेद शास्त्र ब्राह्मणों की आस श्री गुरु उवाच निर्वाण समाध॥
om guru jī ved śāstr ko bahu vistārā param jota kā ant na pārā|
paṛhe-likhe se amara hoya brahmā parale kāhe ko hoya|
veda śāstra brāhmaṇo kī āsa śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी कनक कामनी दोनों त्यागो अन्न भिक्षा पांच घर मांगो।
छोड़ो माया मोह की आस श्री गुरु उवाच निर्वाण समाध॥
om guru jī kanak kāmanī dono tyāgo anna bhikṣā pānca ghar māngo|
choṛo māyā moha kī āsa śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी सोने चांदी का बहु विस्तारा परम जोत का अंत न पारा।
सोना चांदी से कारज सरे भूपति चक्रवर्ती राजे राज काहे को तजे।
सोना चांदी जगत की आस श्री गुरु उवाच निर्वाण समाध॥
om guru jī sone cāndī kā bahu vistārā param jota kā aṁta na pārā|
sonā cāndī se kāraj sare bhūpati cakravartī rāje rāja kāhe ko taje|
sonā cāndī jagat kī āsa śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी ज्योति रूप एक ओंकारा सतगुरु खोजो होवे निस्तारा।
गुरु वचनों के रहना पास श्री गुरु उवाच निर्वाण समाध॥
om guru jī jyoti rūpa ek oṁkārā sataguru khojo hove nistārā|
guru vacano ke rahanā pās śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी गगनमंडल में गुरु जी का वासा जहां पर हंसा करे निवासा।
पांच तत्त्व ले रमना साथ श्री गुरु उवाच निर्वाण समाध॥
om guru jī gaganamanḍala me guru jī kā vāsā jahā par haṁsā kare nivāsā|
pānca tattv le ramanā sāth śrī guru uvāca nirvāṇ samādh||

ॐ गुरु जी उड़ान योगी मृड़ान काया मरे न योगी धरे न औतार।
सत्य सत्य भाषंते श्री शंभु जती गुरु गोरक्ष नाथ निर्वाण समाध॥
om guru jī uṛān yogī mṛdān kāyā mare na yogī dhare na autāra|
satya satya bhākhante śrī śaṁbhu jatī guru gorakṣ nāth nirvāṇ samādh||

नाथ जी गुरु जी आदेश आदेश आदेश
nāth jī guru jī ādeś ādeś ādeś

No comments:

Post a Comment